माहेश्वर सुत्र से बने 42 प्रत्यहार जो संध्याद मे प्रयोग होतें हैं।

निम्नलिखित १४ माहेश्वर सूत्र हैं। इनमें पूरी वर्णमाला इस प्रकार दी हुई है- क्रमश: स्वर, अन्तःस्थ, वर्ग के पंचम, चतुर्थ, तृतीय, द्वितीय, प्रथम वर्ण, ऊष्म ।

माहेश्वर सुत्र

१. अइउण्
२. ऋलृक्
३. एओङ्
४. ऐऔच्
५. हयवरट्
६. लण्
७. ञमङणनम्
८. झभञ्
९. घढधष्
१०. जबगडदश्
११. खफछठथचटतव्
१२. कपय्
१३. शषसर्
१४. हल्

माहेश्वर सुत्र – फोटो

माहेश्वर सुत्र

पाणिनि के सूत्रों में प्रत्याहारों का प्रयोग है। प्रत्याहार का अर्थ है संक्षेप में कहना। उपर्युक्त सूत्रों से प्रत्याहार बनाने के लिए ये नियम हैं-

(क) प्रत्याहार बनाने के लिए पहला अक्षर सूत्र में जहाँ हो, वहाँ से लें और दूसरा अक्षर सूत्रों के अन्तिम अक्षरों में ढूँढ़ें।

(ख) सूत्रों के अन्तिम अक्षर (ण्, क् आदि) प्रत्याहार में नहीं गिने जाते हैं। वे प्रत्याहार बनाने के साधन हैं।

जैसे-

अल् प्रत्याहार – प्रथम अ से लेकर हल् के ल् तक।

इक्-इ उ ऋ ऌ।

अच्-अ से औ तक पूरे स्वर।

हल्-सारे व्यंजन ।

42 प्रत्यहार – पाणिनि अष्ठाध्यायी

  1. अक् – अइउण्ऋलृक्
  2. अच् – अइउण्ऋलृक्एओङ्ऐऔच्
  3. अट् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्
  4. अण् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्
  5. अङ् – अइउण्ऋलृक्एओङ्
  6. अम् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्
  7. अल् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
  8. अश् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
  9. इक् – इउण्ऋलृक्
  10. इच् – इउण्ऋलृक्एओङ्ऐऔच्
  11. इण् – इउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्
  12. उक् – उण्ऋलृक्
  13. एङ् – एओङ्
  14. एच् – एओङ्ऐऔच्
  15. ऐच् – ऐऔच्
  16. खय् – खफछठथचटतव्कपय्
  17. खर् – खफछठथचटतव्कपय्शषसर्
  18. ङम् – ङणनम्
  19. चय् – चटतव्कपय्
  20. चर् – चटतव्कपय्शषसर्
  21. छव् – छठथचटतव्
  22. ज‍श् – जबगडदश्
  23. झय् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
  24. झर् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्
  25. झल् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
  26. झश् – झभञ्घढधष्जबगडदश्
  27. झष् – झभञ्घढधष्
  28. बश् – बगडदश्
  29. भष् – भञ्घढधष्
  30. मय् – मङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
  31. यञ् – यवरट्लण्ञमङणनम्झभञ्
  32. यण् – यवरट्लण्
  33. यम् – यवरट्लण्ञमङणनम्
  34. यय् – यवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
  35. यर् – यवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्
  36. रल् – रट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
  37. वल् – वरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
  38. वश् – वरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
  39. शर् – शषसर्
  40. शल् – शषसर्हल्
  41. हश् – हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
  42. हल् – हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्

42 प्रत्यहार – फोटो

42 प्रत्याहार

42 प्रत्यहार – पाणिनि अष्ठाध्यायी – छोटे फोन्ट में

अक् – अइउण्ऋलृक्
अच् – अइउण्ऋलृक्एओङ्ऐऔच्
अट् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्
अण् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्
अङ् – अइउण्ऋलृक्एओङ्
अम् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्
अल् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
अश् – अइउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
इक् – इउण्ऋलृक्
इच् – इउण्ऋलृक्एओङ्ऐऔच्
इण् – इउण्ऋलृक्एओङ्ऐऔच्हयवरट्लण्
उक् – उण्ऋलृक्
एङ् – एओङ्
एच् – एओङ्ऐऔच्
ऐच् – ऐऔच्
खय् – खफछठथचटतव्कपय्
खर् – खफछठथचटतव्कपय्शषसर्
ङम् – ङणनम्
चय् – चटतव्कपय्
चर् – चटतव्कपय्शषसर्
छव् – छठथचटतव्
ज‍श् – जबगडदश्
झय् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
झर् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्
झल् – झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
झश् – झभञ्घढधष्जबगडदश्
झष् – झभञ्घढधष्
बश् – बगडदश्
भष् – भञ्घढधष्
मय् – मङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
यञ् – यवरट्लण्ञमङणनम्झभञ्
यण् – यवरट्लण्
यम् – यवरट्लण्ञमङणनम्
यय् – यवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्
यर् – यवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्
रल् – रट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
वल् – वरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्
वश् – वरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
शर् – शषसर्
शल् – शषसर्हल्
हश् – हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्
हल् – हयवरट्लण्ञमङणनम्झभञ्घढधष्जबगडदश्खफछठथचटतव्कपय्शषसर्हल्